Declension table of ?bībhatsyamānā

Deva

FeminineSingularDualPlural
Nominativebībhatsyamānā bībhatsyamāne bībhatsyamānāḥ
Vocativebībhatsyamāne bībhatsyamāne bībhatsyamānāḥ
Accusativebībhatsyamānām bībhatsyamāne bībhatsyamānāḥ
Instrumentalbībhatsyamānayā bībhatsyamānābhyām bībhatsyamānābhiḥ
Dativebībhatsyamānāyai bībhatsyamānābhyām bībhatsyamānābhyaḥ
Ablativebībhatsyamānāyāḥ bībhatsyamānābhyām bībhatsyamānābhyaḥ
Genitivebībhatsyamānāyāḥ bībhatsyamānayoḥ bībhatsyamānānām
Locativebībhatsyamānāyām bībhatsyamānayoḥ bībhatsyamānāsu

Adverb -bībhatsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria