सुबन्तावली ?बीभत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाबीभत्स्यमानः बीभत्स्यमानौ बीभत्स्यमानाः
सम्बोधनम्बीभत्स्यमान बीभत्स्यमानौ बीभत्स्यमानाः
द्वितीयाबीभत्स्यमानम् बीभत्स्यमानौ बीभत्स्यमानान्
तृतीयाबीभत्स्यमानेन बीभत्स्यमानाभ्याम् बीभत्स्यमानैः बीभत्स्यमानेभिः
चतुर्थीबीभत्स्यमानाय बीभत्स्यमानाभ्याम् बीभत्स्यमानेभ्यः
पञ्चमीबीभत्स्यमानात् बीभत्स्यमानाभ्याम् बीभत्स्यमानेभ्यः
षष्ठीबीभत्स्यमानस्य बीभत्स्यमानयोः बीभत्स्यमानानाम्
सप्तमीबीभत्स्यमाने बीभत्स्यमानयोः बीभत्स्यमानेषु

समास बीभत्स्यमान

अव्यय ॰बीभत्स्यमानम् ॰बीभत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria