Declension table of ?bībhatsyamāna

Deva

MasculineSingularDualPlural
Nominativebībhatsyamānaḥ bībhatsyamānau bībhatsyamānāḥ
Vocativebībhatsyamāna bībhatsyamānau bībhatsyamānāḥ
Accusativebībhatsyamānam bībhatsyamānau bībhatsyamānān
Instrumentalbībhatsyamānena bībhatsyamānābhyām bībhatsyamānaiḥ bībhatsyamānebhiḥ
Dativebībhatsyamānāya bībhatsyamānābhyām bībhatsyamānebhyaḥ
Ablativebībhatsyamānāt bībhatsyamānābhyām bībhatsyamānebhyaḥ
Genitivebībhatsyamānasya bībhatsyamānayoḥ bībhatsyamānānām
Locativebībhatsyamāne bībhatsyamānayoḥ bībhatsyamāneṣu

Compound bībhatsyamāna -

Adverb -bībhatsyamānam -bībhatsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria