Declension table of bībhatsu

Deva

NeuterSingularDualPlural
Nominativebībhatsu bībhatsunī bībhatsūni
Vocativebībhatsu bībhatsunī bībhatsūni
Accusativebībhatsu bībhatsunī bībhatsūni
Instrumentalbībhatsunā bībhatsubhyām bībhatsubhiḥ
Dativebībhatsune bībhatsubhyām bībhatsubhyaḥ
Ablativebībhatsunaḥ bībhatsubhyām bībhatsubhyaḥ
Genitivebībhatsunaḥ bībhatsunoḥ bībhatsūnām
Locativebībhatsuni bībhatsunoḥ bībhatsuṣu

Compound bībhatsu -

Adverb -bībhatsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria