Declension table of bībhatsu

Deva

FeminineSingularDualPlural
Nominativebībhatsuḥ bībhatsū bībhatsavaḥ
Vocativebībhatso bībhatsū bībhatsavaḥ
Accusativebībhatsum bībhatsū bībhatsūḥ
Instrumentalbībhatsvā bībhatsubhyām bībhatsubhiḥ
Dativebībhatsvai bībhatsave bībhatsubhyām bībhatsubhyaḥ
Ablativebībhatsvāḥ bībhatsoḥ bībhatsubhyām bībhatsubhyaḥ
Genitivebībhatsvāḥ bībhatsoḥ bībhatsvoḥ bībhatsūnām
Locativebībhatsvām bībhatsau bībhatsvoḥ bībhatsuṣu

Compound bībhatsu -

Adverb -bībhatsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria