Declension table of ?bībhatsitavyā

Deva

FeminineSingularDualPlural
Nominativebībhatsitavyā bībhatsitavye bībhatsitavyāḥ
Vocativebībhatsitavye bībhatsitavye bībhatsitavyāḥ
Accusativebībhatsitavyām bībhatsitavye bībhatsitavyāḥ
Instrumentalbībhatsitavyayā bībhatsitavyābhyām bībhatsitavyābhiḥ
Dativebībhatsitavyāyai bībhatsitavyābhyām bībhatsitavyābhyaḥ
Ablativebībhatsitavyāyāḥ bībhatsitavyābhyām bībhatsitavyābhyaḥ
Genitivebībhatsitavyāyāḥ bībhatsitavyayoḥ bībhatsitavyānām
Locativebībhatsitavyāyām bībhatsitavyayoḥ bībhatsitavyāsu

Adverb -bībhatsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria