सुबन्तावली ?बीभत्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाबीभत्सितव्यः बीभत्सितव्यौ बीभत्सितव्याः
सम्बोधनम्बीभत्सितव्य बीभत्सितव्यौ बीभत्सितव्याः
द्वितीयाबीभत्सितव्यम् बीभत्सितव्यौ बीभत्सितव्यान्
तृतीयाबीभत्सितव्येन बीभत्सितव्याभ्याम् बीभत्सितव्यैः बीभत्सितव्येभिः
चतुर्थीबीभत्सितव्याय बीभत्सितव्याभ्याम् बीभत्सितव्येभ्यः
पञ्चमीबीभत्सितव्यात् बीभत्सितव्याभ्याम् बीभत्सितव्येभ्यः
षष्ठीबीभत्सितव्यस्य बीभत्सितव्ययोः बीभत्सितव्यानाम्
सप्तमीबीभत्सितव्ये बीभत्सितव्ययोः बीभत्सितव्येषु

समास बीभत्सितव्य

अव्यय ॰बीभत्सितव्यम् ॰बीभत्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria