Declension table of ?bībhatsitavatī

Deva

FeminineSingularDualPlural
Nominativebībhatsitavatī bībhatsitavatyau bībhatsitavatyaḥ
Vocativebībhatsitavati bībhatsitavatyau bībhatsitavatyaḥ
Accusativebībhatsitavatīm bībhatsitavatyau bībhatsitavatīḥ
Instrumentalbībhatsitavatyā bībhatsitavatībhyām bībhatsitavatībhiḥ
Dativebībhatsitavatyai bībhatsitavatībhyām bībhatsitavatībhyaḥ
Ablativebībhatsitavatyāḥ bībhatsitavatībhyām bībhatsitavatībhyaḥ
Genitivebībhatsitavatyāḥ bībhatsitavatyoḥ bībhatsitavatīnām
Locativebībhatsitavatyām bībhatsitavatyoḥ bībhatsitavatīṣu

Compound bībhatsitavati - bībhatsitavatī -

Adverb -bībhatsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria