Declension table of ?bībhatsita

Deva

MasculineSingularDualPlural
Nominativebībhatsitaḥ bībhatsitau bībhatsitāḥ
Vocativebībhatsita bībhatsitau bībhatsitāḥ
Accusativebībhatsitam bībhatsitau bībhatsitān
Instrumentalbībhatsitena bībhatsitābhyām bībhatsitaiḥ bībhatsitebhiḥ
Dativebībhatsitāya bībhatsitābhyām bībhatsitebhyaḥ
Ablativebībhatsitāt bībhatsitābhyām bībhatsitebhyaḥ
Genitivebībhatsitasya bībhatsitayoḥ bībhatsitānām
Locativebībhatsite bībhatsitayoḥ bībhatsiteṣu

Compound bībhatsita -

Adverb -bībhatsitam -bībhatsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria