Declension table of ?bībhatsamānā

Deva

FeminineSingularDualPlural
Nominativebībhatsamānā bībhatsamāne bībhatsamānāḥ
Vocativebībhatsamāne bībhatsamāne bībhatsamānāḥ
Accusativebībhatsamānām bībhatsamāne bībhatsamānāḥ
Instrumentalbībhatsamānayā bībhatsamānābhyām bībhatsamānābhiḥ
Dativebībhatsamānāyai bībhatsamānābhyām bībhatsamānābhyaḥ
Ablativebībhatsamānāyāḥ bībhatsamānābhyām bībhatsamānābhyaḥ
Genitivebībhatsamānāyāḥ bībhatsamānayoḥ bībhatsamānānām
Locativebībhatsamānāyām bībhatsamānayoḥ bībhatsamānāsu

Adverb -bībhatsamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria