Declension table of ?bībhatsamāna

Deva

NeuterSingularDualPlural
Nominativebībhatsamānam bībhatsamāne bībhatsamānāni
Vocativebībhatsamāna bībhatsamāne bībhatsamānāni
Accusativebībhatsamānam bībhatsamāne bībhatsamānāni
Instrumentalbībhatsamānena bībhatsamānābhyām bībhatsamānaiḥ
Dativebībhatsamānāya bībhatsamānābhyām bībhatsamānebhyaḥ
Ablativebībhatsamānāt bībhatsamānābhyām bībhatsamānebhyaḥ
Genitivebībhatsamānasya bībhatsamānayoḥ bībhatsamānānām
Locativebībhatsamāne bībhatsamānayoḥ bībhatsamāneṣu

Compound bībhatsamāna -

Adverb -bībhatsamānam -bībhatsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria