Declension table of ?bībhatsamāna

Deva

MasculineSingularDualPlural
Nominativebībhatsamānaḥ bībhatsamānau bībhatsamānāḥ
Vocativebībhatsamāna bībhatsamānau bībhatsamānāḥ
Accusativebībhatsamānam bībhatsamānau bībhatsamānān
Instrumentalbībhatsamānena bībhatsamānābhyām bībhatsamānaiḥ bībhatsamānebhiḥ
Dativebībhatsamānāya bībhatsamānābhyām bībhatsamānebhyaḥ
Ablativebībhatsamānāt bībhatsamānābhyām bībhatsamānebhyaḥ
Genitivebībhatsamānasya bībhatsamānayoḥ bībhatsamānānām
Locativebībhatsamāne bībhatsamānayoḥ bībhatsamāneṣu

Compound bībhatsamāna -

Adverb -bībhatsamānam -bībhatsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria