Declension table of ?bībādhiṣya

Deva

NeuterSingularDualPlural
Nominativebībādhiṣyam bībādhiṣye bībādhiṣyāṇi
Vocativebībādhiṣya bībādhiṣye bībādhiṣyāṇi
Accusativebībādhiṣyam bībādhiṣye bībādhiṣyāṇi
Instrumentalbībādhiṣyeṇa bībādhiṣyābhyām bībādhiṣyaiḥ
Dativebībādhiṣyāya bībādhiṣyābhyām bībādhiṣyebhyaḥ
Ablativebībādhiṣyāt bībādhiṣyābhyām bībādhiṣyebhyaḥ
Genitivebībādhiṣyasya bībādhiṣyayoḥ bībādhiṣyāṇām
Locativebībādhiṣye bībādhiṣyayoḥ bībādhiṣyeṣu

Compound bībādhiṣya -

Adverb -bībādhiṣyam -bībādhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria