Declension table of ?bībādhiṣya

Deva

MasculineSingularDualPlural
Nominativebībādhiṣyaḥ bībādhiṣyau bībādhiṣyāḥ
Vocativebībādhiṣya bībādhiṣyau bībādhiṣyāḥ
Accusativebībādhiṣyam bībādhiṣyau bībādhiṣyān
Instrumentalbībādhiṣyeṇa bībādhiṣyābhyām bībādhiṣyaiḥ bībādhiṣyebhiḥ
Dativebībādhiṣyāya bībādhiṣyābhyām bībādhiṣyebhyaḥ
Ablativebībādhiṣyāt bībādhiṣyābhyām bībādhiṣyebhyaḥ
Genitivebībādhiṣyasya bībādhiṣyayoḥ bībādhiṣyāṇām
Locativebībādhiṣye bībādhiṣyayoḥ bībādhiṣyeṣu

Compound bībādhiṣya -

Adverb -bībādhiṣyam -bībādhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria