सुबन्तावली ?बीबाधिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाबीबाधिषितव्यः बीबाधिषितव्यौ बीबाधिषितव्याः
सम्बोधनम्बीबाधिषितव्य बीबाधिषितव्यौ बीबाधिषितव्याः
द्वितीयाबीबाधिषितव्यम् बीबाधिषितव्यौ बीबाधिषितव्यान्
तृतीयाबीबाधिषितव्येन बीबाधिषितव्याभ्याम् बीबाधिषितव्यैः बीबाधिषितव्येभिः
चतुर्थीबीबाधिषितव्याय बीबाधिषितव्याभ्याम् बीबाधिषितव्येभ्यः
पञ्चमीबीबाधिषितव्यात् बीबाधिषितव्याभ्याम् बीबाधिषितव्येभ्यः
षष्ठीबीबाधिषितव्यस्य बीबाधिषितव्ययोः बीबाधिषितव्यानाम्
सप्तमीबीबाधिषितव्ये बीबाधिषितव्ययोः बीबाधिषितव्येषु

समास बीबाधिषितव्य

अव्यय ॰बीबाधिषितव्यम् ॰बीबाधिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria