Declension table of ?bībādhiṣitavatī

Deva

FeminineSingularDualPlural
Nominativebībādhiṣitavatī bībādhiṣitavatyau bībādhiṣitavatyaḥ
Vocativebībādhiṣitavati bībādhiṣitavatyau bībādhiṣitavatyaḥ
Accusativebībādhiṣitavatīm bībādhiṣitavatyau bībādhiṣitavatīḥ
Instrumentalbībādhiṣitavatyā bībādhiṣitavatībhyām bībādhiṣitavatībhiḥ
Dativebībādhiṣitavatyai bībādhiṣitavatībhyām bībādhiṣitavatībhyaḥ
Ablativebībādhiṣitavatyāḥ bībādhiṣitavatībhyām bībādhiṣitavatībhyaḥ
Genitivebībādhiṣitavatyāḥ bībādhiṣitavatyoḥ bībādhiṣitavatīnām
Locativebībādhiṣitavatyām bībādhiṣitavatyoḥ bībādhiṣitavatīṣu

Compound bībādhiṣitavati - bībādhiṣitavatī -

Adverb -bībādhiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria