Declension table of ?bībādhiṣitavat

Deva

NeuterSingularDualPlural
Nominativebībādhiṣitavat bībādhiṣitavantī bībādhiṣitavatī bībādhiṣitavanti
Vocativebībādhiṣitavat bībādhiṣitavantī bībādhiṣitavatī bībādhiṣitavanti
Accusativebībādhiṣitavat bībādhiṣitavantī bībādhiṣitavatī bībādhiṣitavanti
Instrumentalbībādhiṣitavatā bībādhiṣitavadbhyām bībādhiṣitavadbhiḥ
Dativebībādhiṣitavate bībādhiṣitavadbhyām bībādhiṣitavadbhyaḥ
Ablativebībādhiṣitavataḥ bībādhiṣitavadbhyām bībādhiṣitavadbhyaḥ
Genitivebībādhiṣitavataḥ bībādhiṣitavatoḥ bībādhiṣitavatām
Locativebībādhiṣitavati bībādhiṣitavatoḥ bībādhiṣitavatsu

Adverb -bībādhiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria