Declension table of ?bībādhiṣitā

Deva

FeminineSingularDualPlural
Nominativebībādhiṣitā bībādhiṣite bībādhiṣitāḥ
Vocativebībādhiṣite bībādhiṣite bībādhiṣitāḥ
Accusativebībādhiṣitām bībādhiṣite bībādhiṣitāḥ
Instrumentalbībādhiṣitayā bībādhiṣitābhyām bībādhiṣitābhiḥ
Dativebībādhiṣitāyai bībādhiṣitābhyām bībādhiṣitābhyaḥ
Ablativebībādhiṣitāyāḥ bībādhiṣitābhyām bībādhiṣitābhyaḥ
Genitivebībādhiṣitāyāḥ bībādhiṣitayoḥ bībādhiṣitānām
Locativebībādhiṣitāyām bībādhiṣitayoḥ bībādhiṣitāsu

Adverb -bībādhiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria