Declension table of ?bībādhiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativebībādhiṣamāṇā bībādhiṣamāṇe bībādhiṣamāṇāḥ
Vocativebībādhiṣamāṇe bībādhiṣamāṇe bībādhiṣamāṇāḥ
Accusativebībādhiṣamāṇām bībādhiṣamāṇe bībādhiṣamāṇāḥ
Instrumentalbībādhiṣamāṇayā bībādhiṣamāṇābhyām bībādhiṣamāṇābhiḥ
Dativebībādhiṣamāṇāyai bībādhiṣamāṇābhyām bībādhiṣamāṇābhyaḥ
Ablativebībādhiṣamāṇāyāḥ bībādhiṣamāṇābhyām bībādhiṣamāṇābhyaḥ
Genitivebībādhiṣamāṇāyāḥ bībādhiṣamāṇayoḥ bībādhiṣamāṇānām
Locativebībādhiṣamāṇāyām bībādhiṣamāṇayoḥ bībādhiṣamāṇāsu

Adverb -bībādhiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria