Declension table of ?bībādhiṣamāṇa

Deva

NeuterSingularDualPlural
Nominativebībādhiṣamāṇam bībādhiṣamāṇe bībādhiṣamāṇāni
Vocativebībādhiṣamāṇa bībādhiṣamāṇe bībādhiṣamāṇāni
Accusativebībādhiṣamāṇam bībādhiṣamāṇe bībādhiṣamāṇāni
Instrumentalbībādhiṣamāṇena bībādhiṣamāṇābhyām bībādhiṣamāṇaiḥ
Dativebībādhiṣamāṇāya bībādhiṣamāṇābhyām bībādhiṣamāṇebhyaḥ
Ablativebībādhiṣamāṇāt bībādhiṣamāṇābhyām bībādhiṣamāṇebhyaḥ
Genitivebībādhiṣamāṇasya bībādhiṣamāṇayoḥ bībādhiṣamāṇānām
Locativebībādhiṣamāṇe bībādhiṣamāṇayoḥ bībādhiṣamāṇeṣu

Compound bībādhiṣamāṇa -

Adverb -bībādhiṣamāṇam -bībādhiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria