Declension table of ?bībādhiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebībādhiṣaṇīyā bībādhiṣaṇīye bībādhiṣaṇīyāḥ
Vocativebībādhiṣaṇīye bībādhiṣaṇīye bībādhiṣaṇīyāḥ
Accusativebībādhiṣaṇīyām bībādhiṣaṇīye bībādhiṣaṇīyāḥ
Instrumentalbībādhiṣaṇīyayā bībādhiṣaṇīyābhyām bībādhiṣaṇīyābhiḥ
Dativebībādhiṣaṇīyāyai bībādhiṣaṇīyābhyām bībādhiṣaṇīyābhyaḥ
Ablativebībādhiṣaṇīyāyāḥ bībādhiṣaṇīyābhyām bībādhiṣaṇīyābhyaḥ
Genitivebībādhiṣaṇīyāyāḥ bībādhiṣaṇīyayoḥ bībādhiṣaṇīyānām
Locativebībādhiṣaṇīyāyām bībādhiṣaṇīyayoḥ bībādhiṣaṇīyāsu

Adverb -bībādhiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria