Declension table of ?bībādhiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebībādhiṣaṇīyaḥ bībādhiṣaṇīyau bībādhiṣaṇīyāḥ
Vocativebībādhiṣaṇīya bībādhiṣaṇīyau bībādhiṣaṇīyāḥ
Accusativebībādhiṣaṇīyam bībādhiṣaṇīyau bībādhiṣaṇīyān
Instrumentalbībādhiṣaṇīyena bībādhiṣaṇīyābhyām bībādhiṣaṇīyaiḥ bībādhiṣaṇīyebhiḥ
Dativebībādhiṣaṇīyāya bībādhiṣaṇīyābhyām bībādhiṣaṇīyebhyaḥ
Ablativebībādhiṣaṇīyāt bībādhiṣaṇīyābhyām bībādhiṣaṇīyebhyaḥ
Genitivebībādhiṣaṇīyasya bībādhiṣaṇīyayoḥ bībādhiṣaṇīyānām
Locativebībādhiṣaṇīye bībādhiṣaṇīyayoḥ bībādhiṣaṇīyeṣu

Compound bībādhiṣaṇīya -

Adverb -bībādhiṣaṇīyam -bībādhiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria