Declension table of ?bidyamāna

Deva

NeuterSingularDualPlural
Nominativebidyamānam bidyamāne bidyamānāni
Vocativebidyamāna bidyamāne bidyamānāni
Accusativebidyamānam bidyamāne bidyamānāni
Instrumentalbidyamānena bidyamānābhyām bidyamānaiḥ
Dativebidyamānāya bidyamānābhyām bidyamānebhyaḥ
Ablativebidyamānāt bidyamānābhyām bidyamānebhyaḥ
Genitivebidyamānasya bidyamānayoḥ bidyamānānām
Locativebidyamāne bidyamānayoḥ bidyamāneṣu

Compound bidyamāna -

Adverb -bidyamānam -bidyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria