Declension table of ?bibiśvas

Deva

MasculineSingularDualPlural
Nominativebibiśvān bibiśvāṃsau bibiśvāṃsaḥ
Vocativebibiśvan bibiśvāṃsau bibiśvāṃsaḥ
Accusativebibiśvāṃsam bibiśvāṃsau bibiśuṣaḥ
Instrumentalbibiśuṣā bibiśvadbhyām bibiśvadbhiḥ
Dativebibiśuṣe bibiśvadbhyām bibiśvadbhyaḥ
Ablativebibiśuṣaḥ bibiśvadbhyām bibiśvadbhyaḥ
Genitivebibiśuṣaḥ bibiśuṣoḥ bibiśuṣām
Locativebibiśuṣi bibiśuṣoḥ bibiśvatsu

Compound bibiśvat -

Adverb -bibiśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria