Declension table of ?bibindāna

Deva

NeuterSingularDualPlural
Nominativebibindānam bibindāne bibindānāni
Vocativebibindāna bibindāne bibindānāni
Accusativebibindānam bibindāne bibindānāni
Instrumentalbibindānena bibindānābhyām bibindānaiḥ
Dativebibindānāya bibindānābhyām bibindānebhyaḥ
Ablativebibindānāt bibindānābhyām bibindānebhyaḥ
Genitivebibindānasya bibindānayoḥ bibindānānām
Locativebibindāne bibindānayoḥ bibindāneṣu

Compound bibindāna -

Adverb -bibindānam -bibindānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria