Declension table of ?bibidvas

Deva

NeuterSingularDualPlural
Nominativebibidvat bibiduṣī bibidvāṃsi
Vocativebibidvat bibiduṣī bibidvāṃsi
Accusativebibidvat bibiduṣī bibidvāṃsi
Instrumentalbibiduṣā bibidvadbhyām bibidvadbhiḥ
Dativebibiduṣe bibidvadbhyām bibidvadbhyaḥ
Ablativebibiduṣaḥ bibidvadbhyām bibidvadbhyaḥ
Genitivebibiduṣaḥ bibiduṣoḥ bibiduṣām
Locativebibiduṣi bibiduṣoḥ bibidvatsu

Compound bibidvat -

Adverb -bibidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria