Declension table of ?bibidāna

Deva

MasculineSingularDualPlural
Nominativebibidānaḥ bibidānau bibidānāḥ
Vocativebibidāna bibidānau bibidānāḥ
Accusativebibidānam bibidānau bibidānān
Instrumentalbibidānena bibidānābhyām bibidānaiḥ bibidānebhiḥ
Dativebibidānāya bibidānābhyām bibidānebhyaḥ
Ablativebibidānāt bibidānābhyām bibidānebhyaḥ
Genitivebibidānasya bibidānayoḥ bibidānānām
Locativebibidāne bibidānayoḥ bibidāneṣu

Compound bibidāna -

Adverb -bibidānam -bibidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria