Declension table of ?bibibhitsvas

Deva

NeuterSingularDualPlural
Nominativebibibhitsvat bibibhitsuṣī bibibhitsvāṃsi
Vocativebibibhitsvat bibibhitsuṣī bibibhitsvāṃsi
Accusativebibibhitsvat bibibhitsuṣī bibibhitsvāṃsi
Instrumentalbibibhitsuṣā bibibhitsvadbhyām bibibhitsvadbhiḥ
Dativebibibhitsuṣe bibibhitsvadbhyām bibibhitsvadbhyaḥ
Ablativebibibhitsuṣaḥ bibibhitsvadbhyām bibibhitsvadbhyaḥ
Genitivebibibhitsuṣaḥ bibibhitsuṣoḥ bibibhitsuṣām
Locativebibibhitsuṣi bibibhitsuṣoḥ bibibhitsvatsu

Compound bibibhitsvat -

Adverb -bibibhitsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria