सुबन्तावली ?बिबिभित्स्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबिबिभित्स्वान् बिबिभित्स्वांसौ बिबिभित्स्वांसः
सम्बोधनम्बिबिभित्स्वन् बिबिभित्स्वांसौ बिबिभित्स्वांसः
द्वितीयाबिबिभित्स्वांसम् बिबिभित्स्वांसौ बिबिभित्सुषः
तृतीयाबिबिभित्सुषा बिबिभित्स्वद्भ्याम् बिबिभित्स्वद्भिः
चतुर्थीबिबिभित्सुषे बिबिभित्स्वद्भ्याम् बिबिभित्स्वद्भ्यः
पञ्चमीबिबिभित्सुषः बिबिभित्स्वद्भ्याम् बिबिभित्स्वद्भ्यः
षष्ठीबिबिभित्सुषः बिबिभित्सुषोः बिबिभित्सुषाम्
सप्तमीबिबिभित्सुषि बिबिभित्सुषोः बिबिभित्स्वत्सु

समास बिबिभित्स्वत्

अव्यय ॰बिबिभित्स्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria