Declension table of ?bibibhitsānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibibhitsānam | bibibhitsāne | bibibhitsānāni |
Vocative | bibibhitsāna | bibibhitsāne | bibibhitsānāni |
Accusative | bibibhitsānam | bibibhitsāne | bibibhitsānāni |
Instrumental | bibibhitsānena | bibibhitsānābhyām | bibibhitsānaiḥ |
Dative | bibibhitsānāya | bibibhitsānābhyām | bibibhitsānebhyaḥ |
Ablative | bibibhitsānāt | bibibhitsānābhyām | bibibhitsānebhyaḥ |
Genitive | bibibhitsānasya | bibibhitsānayoḥ | bibibhitsānānām |
Locative | bibibhitsāne | bibibhitsānayoḥ | bibibhitsāneṣu |