सुबन्तावली ?बिबिभित्सान

Roma

पुमान्एकद्विबहु
प्रथमाबिबिभित्सानः बिबिभित्सानौ बिबिभित्सानाः
सम्बोधनम्बिबिभित्सान बिबिभित्सानौ बिबिभित्सानाः
द्वितीयाबिबिभित्सानम् बिबिभित्सानौ बिबिभित्सानान्
तृतीयाबिबिभित्सानेन बिबिभित्सानाभ्याम् बिबिभित्सानैः बिबिभित्सानेभिः
चतुर्थीबिबिभित्सानाय बिबिभित्सानाभ्याम् बिबिभित्सानेभ्यः
पञ्चमीबिबिभित्सानात् बिबिभित्सानाभ्याम् बिबिभित्सानेभ्यः
षष्ठीबिबिभित्सानस्य बिबिभित्सानयोः बिबिभित्सानानाम्
सप्तमीबिबिभित्साने बिबिभित्सानयोः बिबिभित्सानेषु

समास बिबिभित्सान

अव्यय ॰बिबिभित्सानम् ॰बिबिभित्सानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria