Declension table of ?bibiṭuṣī

Deva

FeminineSingularDualPlural
Nominativebibiṭuṣī bibiṭuṣyau bibiṭuṣyaḥ
Vocativebibiṭuṣi bibiṭuṣyau bibiṭuṣyaḥ
Accusativebibiṭuṣīm bibiṭuṣyau bibiṭuṣīḥ
Instrumentalbibiṭuṣyā bibiṭuṣībhyām bibiṭuṣībhiḥ
Dativebibiṭuṣyai bibiṭuṣībhyām bibiṭuṣībhyaḥ
Ablativebibiṭuṣyāḥ bibiṭuṣībhyām bibiṭuṣībhyaḥ
Genitivebibiṭuṣyāḥ bibiṭuṣyoḥ bibiṭuṣīṇām
Locativebibiṭuṣyām bibiṭuṣyoḥ bibiṭuṣīṣu

Compound bibiṭuṣi - bibiṭuṣī -

Adverb -bibiṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria