Declension table of ?bibhrāṇa

Deva

NeuterSingularDualPlural
Nominativebibhrāṇam bibhrāṇe bibhrāṇāni
Vocativebibhrāṇa bibhrāṇe bibhrāṇāni
Accusativebibhrāṇam bibhrāṇe bibhrāṇāni
Instrumentalbibhrāṇena bibhrāṇābhyām bibhrāṇaiḥ
Dativebibhrāṇāya bibhrāṇābhyām bibhrāṇebhyaḥ
Ablativebibhrāṇāt bibhrāṇābhyām bibhrāṇebhyaḥ
Genitivebibhrāṇasya bibhrāṇayoḥ bibhrāṇānām
Locativebibhrāṇe bibhrāṇayoḥ bibhrāṇeṣu

Compound bibhrāṇa -

Adverb -bibhrāṇam -bibhrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria