Declension table of ?bibhrāṇa

Deva

MasculineSingularDualPlural
Nominativebibhrāṇaḥ bibhrāṇau bibhrāṇāḥ
Vocativebibhrāṇa bibhrāṇau bibhrāṇāḥ
Accusativebibhrāṇam bibhrāṇau bibhrāṇān
Instrumentalbibhrāṇena bibhrāṇābhyām bibhrāṇaiḥ bibhrāṇebhiḥ
Dativebibhrāṇāya bibhrāṇābhyām bibhrāṇebhyaḥ
Ablativebibhrāṇāt bibhrāṇābhyām bibhrāṇebhyaḥ
Genitivebibhrāṇasya bibhrāṇayoḥ bibhrāṇānām
Locativebibhrāṇe bibhrāṇayoḥ bibhrāṇeṣu

Compound bibhrāṇa -

Adverb -bibhrāṇam -bibhrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria