Declension table of ?bibhitsyamānā

Deva

FeminineSingularDualPlural
Nominativebibhitsyamānā bibhitsyamāne bibhitsyamānāḥ
Vocativebibhitsyamāne bibhitsyamāne bibhitsyamānāḥ
Accusativebibhitsyamānām bibhitsyamāne bibhitsyamānāḥ
Instrumentalbibhitsyamānayā bibhitsyamānābhyām bibhitsyamānābhiḥ
Dativebibhitsyamānāyai bibhitsyamānābhyām bibhitsyamānābhyaḥ
Ablativebibhitsyamānāyāḥ bibhitsyamānābhyām bibhitsyamānābhyaḥ
Genitivebibhitsyamānāyāḥ bibhitsyamānayoḥ bibhitsyamānānām
Locativebibhitsyamānāyām bibhitsyamānayoḥ bibhitsyamānāsu

Adverb -bibhitsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria