Declension table of ?bibhitsyamāna

Deva

NeuterSingularDualPlural
Nominativebibhitsyamānam bibhitsyamāne bibhitsyamānāni
Vocativebibhitsyamāna bibhitsyamāne bibhitsyamānāni
Accusativebibhitsyamānam bibhitsyamāne bibhitsyamānāni
Instrumentalbibhitsyamānena bibhitsyamānābhyām bibhitsyamānaiḥ
Dativebibhitsyamānāya bibhitsyamānābhyām bibhitsyamānebhyaḥ
Ablativebibhitsyamānāt bibhitsyamānābhyām bibhitsyamānebhyaḥ
Genitivebibhitsyamānasya bibhitsyamānayoḥ bibhitsyamānānām
Locativebibhitsyamāne bibhitsyamānayoḥ bibhitsyamāneṣu

Compound bibhitsyamāna -

Adverb -bibhitsyamānam -bibhitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria