Declension table of ?bibhitsyamāna

Deva

MasculineSingularDualPlural
Nominativebibhitsyamānaḥ bibhitsyamānau bibhitsyamānāḥ
Vocativebibhitsyamāna bibhitsyamānau bibhitsyamānāḥ
Accusativebibhitsyamānam bibhitsyamānau bibhitsyamānān
Instrumentalbibhitsyamānena bibhitsyamānābhyām bibhitsyamānaiḥ bibhitsyamānebhiḥ
Dativebibhitsyamānāya bibhitsyamānābhyām bibhitsyamānebhyaḥ
Ablativebibhitsyamānāt bibhitsyamānābhyām bibhitsyamānebhyaḥ
Genitivebibhitsyamānasya bibhitsyamānayoḥ bibhitsyamānānām
Locativebibhitsyamāne bibhitsyamānayoḥ bibhitsyamāneṣu

Compound bibhitsyamāna -

Adverb -bibhitsyamānam -bibhitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria