Declension table of ?bibhitsya

Deva

NeuterSingularDualPlural
Nominativebibhitsyam bibhitsye bibhitsyāni
Vocativebibhitsya bibhitsye bibhitsyāni
Accusativebibhitsyam bibhitsye bibhitsyāni
Instrumentalbibhitsyena bibhitsyābhyām bibhitsyaiḥ
Dativebibhitsyāya bibhitsyābhyām bibhitsyebhyaḥ
Ablativebibhitsyāt bibhitsyābhyām bibhitsyebhyaḥ
Genitivebibhitsyasya bibhitsyayoḥ bibhitsyānām
Locativebibhitsye bibhitsyayoḥ bibhitsyeṣu

Compound bibhitsya -

Adverb -bibhitsyam -bibhitsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria