Declension table of bibhitsu

Deva

MasculineSingularDualPlural
Nominativebibhitsuḥ bibhitsū bibhitsavaḥ
Vocativebibhitso bibhitsū bibhitsavaḥ
Accusativebibhitsum bibhitsū bibhitsūn
Instrumentalbibhitsunā bibhitsubhyām bibhitsubhiḥ
Dativebibhitsave bibhitsubhyām bibhitsubhyaḥ
Ablativebibhitsoḥ bibhitsubhyām bibhitsubhyaḥ
Genitivebibhitsoḥ bibhitsvoḥ bibhitsūnām
Locativebibhitsau bibhitsvoḥ bibhitsuṣu

Compound bibhitsu -

Adverb -bibhitsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria