Declension table of ?bibhitsitavyā

Deva

FeminineSingularDualPlural
Nominativebibhitsitavyā bibhitsitavye bibhitsitavyāḥ
Vocativebibhitsitavye bibhitsitavye bibhitsitavyāḥ
Accusativebibhitsitavyām bibhitsitavye bibhitsitavyāḥ
Instrumentalbibhitsitavyayā bibhitsitavyābhyām bibhitsitavyābhiḥ
Dativebibhitsitavyāyai bibhitsitavyābhyām bibhitsitavyābhyaḥ
Ablativebibhitsitavyāyāḥ bibhitsitavyābhyām bibhitsitavyābhyaḥ
Genitivebibhitsitavyāyāḥ bibhitsitavyayoḥ bibhitsitavyānām
Locativebibhitsitavyāyām bibhitsitavyayoḥ bibhitsitavyāsu

Adverb -bibhitsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria