Declension table of ?bibhitsitavya

Deva

NeuterSingularDualPlural
Nominativebibhitsitavyam bibhitsitavye bibhitsitavyāni
Vocativebibhitsitavya bibhitsitavye bibhitsitavyāni
Accusativebibhitsitavyam bibhitsitavye bibhitsitavyāni
Instrumentalbibhitsitavyena bibhitsitavyābhyām bibhitsitavyaiḥ
Dativebibhitsitavyāya bibhitsitavyābhyām bibhitsitavyebhyaḥ
Ablativebibhitsitavyāt bibhitsitavyābhyām bibhitsitavyebhyaḥ
Genitivebibhitsitavyasya bibhitsitavyayoḥ bibhitsitavyānām
Locativebibhitsitavye bibhitsitavyayoḥ bibhitsitavyeṣu

Compound bibhitsitavya -

Adverb -bibhitsitavyam -bibhitsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria