Declension table of ?bibhitsitavya

Deva

MasculineSingularDualPlural
Nominativebibhitsitavyaḥ bibhitsitavyau bibhitsitavyāḥ
Vocativebibhitsitavya bibhitsitavyau bibhitsitavyāḥ
Accusativebibhitsitavyam bibhitsitavyau bibhitsitavyān
Instrumentalbibhitsitavyena bibhitsitavyābhyām bibhitsitavyaiḥ bibhitsitavyebhiḥ
Dativebibhitsitavyāya bibhitsitavyābhyām bibhitsitavyebhyaḥ
Ablativebibhitsitavyāt bibhitsitavyābhyām bibhitsitavyebhyaḥ
Genitivebibhitsitavyasya bibhitsitavyayoḥ bibhitsitavyānām
Locativebibhitsitavye bibhitsitavyayoḥ bibhitsitavyeṣu

Compound bibhitsitavya -

Adverb -bibhitsitavyam -bibhitsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria