Declension table of ?bibhitsitavat

Deva

NeuterSingularDualPlural
Nominativebibhitsitavat bibhitsitavantī bibhitsitavatī bibhitsitavanti
Vocativebibhitsitavat bibhitsitavantī bibhitsitavatī bibhitsitavanti
Accusativebibhitsitavat bibhitsitavantī bibhitsitavatī bibhitsitavanti
Instrumentalbibhitsitavatā bibhitsitavadbhyām bibhitsitavadbhiḥ
Dativebibhitsitavate bibhitsitavadbhyām bibhitsitavadbhyaḥ
Ablativebibhitsitavataḥ bibhitsitavadbhyām bibhitsitavadbhyaḥ
Genitivebibhitsitavataḥ bibhitsitavatoḥ bibhitsitavatām
Locativebibhitsitavati bibhitsitavatoḥ bibhitsitavatsu

Adverb -bibhitsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria