Declension table of ?bibhitsitavat

Deva

MasculineSingularDualPlural
Nominativebibhitsitavān bibhitsitavantau bibhitsitavantaḥ
Vocativebibhitsitavan bibhitsitavantau bibhitsitavantaḥ
Accusativebibhitsitavantam bibhitsitavantau bibhitsitavataḥ
Instrumentalbibhitsitavatā bibhitsitavadbhyām bibhitsitavadbhiḥ
Dativebibhitsitavate bibhitsitavadbhyām bibhitsitavadbhyaḥ
Ablativebibhitsitavataḥ bibhitsitavadbhyām bibhitsitavadbhyaḥ
Genitivebibhitsitavataḥ bibhitsitavatoḥ bibhitsitavatām
Locativebibhitsitavati bibhitsitavatoḥ bibhitsitavatsu

Compound bibhitsitavat -

Adverb -bibhitsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria