Declension table of ?bibhitsitā

Deva

FeminineSingularDualPlural
Nominativebibhitsitā bibhitsite bibhitsitāḥ
Vocativebibhitsite bibhitsite bibhitsitāḥ
Accusativebibhitsitām bibhitsite bibhitsitāḥ
Instrumentalbibhitsitayā bibhitsitābhyām bibhitsitābhiḥ
Dativebibhitsitāyai bibhitsitābhyām bibhitsitābhyaḥ
Ablativebibhitsitāyāḥ bibhitsitābhyām bibhitsitābhyaḥ
Genitivebibhitsitāyāḥ bibhitsitayoḥ bibhitsitānām
Locativebibhitsitāyām bibhitsitayoḥ bibhitsitāsu

Adverb -bibhitsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria