Declension table of ?bibhitsita

Deva

NeuterSingularDualPlural
Nominativebibhitsitam bibhitsite bibhitsitāni
Vocativebibhitsita bibhitsite bibhitsitāni
Accusativebibhitsitam bibhitsite bibhitsitāni
Instrumentalbibhitsitena bibhitsitābhyām bibhitsitaiḥ
Dativebibhitsitāya bibhitsitābhyām bibhitsitebhyaḥ
Ablativebibhitsitāt bibhitsitābhyām bibhitsitebhyaḥ
Genitivebibhitsitasya bibhitsitayoḥ bibhitsitānām
Locativebibhitsite bibhitsitayoḥ bibhitsiteṣu

Compound bibhitsita -

Adverb -bibhitsitam -bibhitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria