Declension table of ?bibhitsita

Deva

MasculineSingularDualPlural
Nominativebibhitsitaḥ bibhitsitau bibhitsitāḥ
Vocativebibhitsita bibhitsitau bibhitsitāḥ
Accusativebibhitsitam bibhitsitau bibhitsitān
Instrumentalbibhitsitena bibhitsitābhyām bibhitsitaiḥ bibhitsitebhiḥ
Dativebibhitsitāya bibhitsitābhyām bibhitsitebhyaḥ
Ablativebibhitsitāt bibhitsitābhyām bibhitsitebhyaḥ
Genitivebibhitsitasya bibhitsitayoḥ bibhitsitānām
Locativebibhitsite bibhitsitayoḥ bibhitsiteṣu

Compound bibhitsita -

Adverb -bibhitsitam -bibhitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria