Declension table of ?bibhitsat

Deva

NeuterSingularDualPlural
Nominativebibhitsat bibhitsantī bibhitsatī bibhitsanti
Vocativebibhitsat bibhitsantī bibhitsatī bibhitsanti
Accusativebibhitsat bibhitsantī bibhitsatī bibhitsanti
Instrumentalbibhitsatā bibhitsadbhyām bibhitsadbhiḥ
Dativebibhitsate bibhitsadbhyām bibhitsadbhyaḥ
Ablativebibhitsataḥ bibhitsadbhyām bibhitsadbhyaḥ
Genitivebibhitsataḥ bibhitsatoḥ bibhitsatām
Locativebibhitsati bibhitsatoḥ bibhitsatsu

Adverb -bibhitsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria