Declension table of ?bibhitsat

Deva

MasculineSingularDualPlural
Nominativebibhitsan bibhitsantau bibhitsantaḥ
Vocativebibhitsan bibhitsantau bibhitsantaḥ
Accusativebibhitsantam bibhitsantau bibhitsataḥ
Instrumentalbibhitsatā bibhitsadbhyām bibhitsadbhiḥ
Dativebibhitsate bibhitsadbhyām bibhitsadbhyaḥ
Ablativebibhitsataḥ bibhitsadbhyām bibhitsadbhyaḥ
Genitivebibhitsataḥ bibhitsatoḥ bibhitsatām
Locativebibhitsati bibhitsatoḥ bibhitsatsu

Compound bibhitsat -

Adverb -bibhitsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria