Declension table of ?bibhitsanīya

Deva

MasculineSingularDualPlural
Nominativebibhitsanīyaḥ bibhitsanīyau bibhitsanīyāḥ
Vocativebibhitsanīya bibhitsanīyau bibhitsanīyāḥ
Accusativebibhitsanīyam bibhitsanīyau bibhitsanīyān
Instrumentalbibhitsanīyena bibhitsanīyābhyām bibhitsanīyaiḥ bibhitsanīyebhiḥ
Dativebibhitsanīyāya bibhitsanīyābhyām bibhitsanīyebhyaḥ
Ablativebibhitsanīyāt bibhitsanīyābhyām bibhitsanīyebhyaḥ
Genitivebibhitsanīyasya bibhitsanīyayoḥ bibhitsanīyānām
Locativebibhitsanīye bibhitsanīyayoḥ bibhitsanīyeṣu

Compound bibhitsanīya -

Adverb -bibhitsanīyam -bibhitsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria